Declension table of ?prāvita

Deva

MasculineSingularDualPlural
Nominativeprāvitaḥ prāvitau prāvitāḥ
Vocativeprāvita prāvitau prāvitāḥ
Accusativeprāvitam prāvitau prāvitān
Instrumentalprāvitena prāvitābhyām prāvitaiḥ prāvitebhiḥ
Dativeprāvitāya prāvitābhyām prāvitebhyaḥ
Ablativeprāvitāt prāvitābhyām prāvitebhyaḥ
Genitiveprāvitasya prāvitayoḥ prāvitānām
Locativeprāvite prāvitayoḥ prāviteṣu

Compound prāvita -

Adverb -prāvitam -prāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria