Declension table of ?prāvayitavya

Deva

NeuterSingularDualPlural
Nominativeprāvayitavyam prāvayitavye prāvayitavyāni
Vocativeprāvayitavya prāvayitavye prāvayitavyāni
Accusativeprāvayitavyam prāvayitavye prāvayitavyāni
Instrumentalprāvayitavyena prāvayitavyābhyām prāvayitavyaiḥ
Dativeprāvayitavyāya prāvayitavyābhyām prāvayitavyebhyaḥ
Ablativeprāvayitavyāt prāvayitavyābhyām prāvayitavyebhyaḥ
Genitiveprāvayitavyasya prāvayitavyayoḥ prāvayitavyānām
Locativeprāvayitavye prāvayitavyayoḥ prāvayitavyeṣu

Compound prāvayitavya -

Adverb -prāvayitavyam -prāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria