Declension table of ?prāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativeprāvayiṣyan prāvayiṣyantau prāvayiṣyantaḥ
Vocativeprāvayiṣyan prāvayiṣyantau prāvayiṣyantaḥ
Accusativeprāvayiṣyantam prāvayiṣyantau prāvayiṣyataḥ
Instrumentalprāvayiṣyatā prāvayiṣyadbhyām prāvayiṣyadbhiḥ
Dativeprāvayiṣyate prāvayiṣyadbhyām prāvayiṣyadbhyaḥ
Ablativeprāvayiṣyataḥ prāvayiṣyadbhyām prāvayiṣyadbhyaḥ
Genitiveprāvayiṣyataḥ prāvayiṣyatoḥ prāvayiṣyatām
Locativeprāvayiṣyati prāvayiṣyatoḥ prāvayiṣyatsu

Compound prāvayiṣyat -

Adverb -prāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria