Declension table of ?prāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprāvayiṣyamāṇā prāvayiṣyamāṇe prāvayiṣyamāṇāḥ
Vocativeprāvayiṣyamāṇe prāvayiṣyamāṇe prāvayiṣyamāṇāḥ
Accusativeprāvayiṣyamāṇām prāvayiṣyamāṇe prāvayiṣyamāṇāḥ
Instrumentalprāvayiṣyamāṇayā prāvayiṣyamāṇābhyām prāvayiṣyamāṇābhiḥ
Dativeprāvayiṣyamāṇāyai prāvayiṣyamāṇābhyām prāvayiṣyamāṇābhyaḥ
Ablativeprāvayiṣyamāṇāyāḥ prāvayiṣyamāṇābhyām prāvayiṣyamāṇābhyaḥ
Genitiveprāvayiṣyamāṇāyāḥ prāvayiṣyamāṇayoḥ prāvayiṣyamāṇānām
Locativeprāvayiṣyamāṇāyām prāvayiṣyamāṇayoḥ prāvayiṣyamāṇāsu

Adverb -prāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria