Declension table of ?prāvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprāvayiṣyamāṇaḥ prāvayiṣyamāṇau prāvayiṣyamāṇāḥ
Vocativeprāvayiṣyamāṇa prāvayiṣyamāṇau prāvayiṣyamāṇāḥ
Accusativeprāvayiṣyamāṇam prāvayiṣyamāṇau prāvayiṣyamāṇān
Instrumentalprāvayiṣyamāṇena prāvayiṣyamāṇābhyām prāvayiṣyamāṇaiḥ prāvayiṣyamāṇebhiḥ
Dativeprāvayiṣyamāṇāya prāvayiṣyamāṇābhyām prāvayiṣyamāṇebhyaḥ
Ablativeprāvayiṣyamāṇāt prāvayiṣyamāṇābhyām prāvayiṣyamāṇebhyaḥ
Genitiveprāvayiṣyamāṇasya prāvayiṣyamāṇayoḥ prāvayiṣyamāṇānām
Locativeprāvayiṣyamāṇe prāvayiṣyamāṇayoḥ prāvayiṣyamāṇeṣu

Compound prāvayiṣyamāṇa -

Adverb -prāvayiṣyamāṇam -prāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria