Declension table of ?prāvayat

Deva

MasculineSingularDualPlural
Nominativeprāvayan prāvayantau prāvayantaḥ
Vocativeprāvayan prāvayantau prāvayantaḥ
Accusativeprāvayantam prāvayantau prāvayataḥ
Instrumentalprāvayatā prāvayadbhyām prāvayadbhiḥ
Dativeprāvayate prāvayadbhyām prāvayadbhyaḥ
Ablativeprāvayataḥ prāvayadbhyām prāvayadbhyaḥ
Genitiveprāvayataḥ prāvayatoḥ prāvayatām
Locativeprāvayati prāvayatoḥ prāvayatsu

Compound prāvayat -

Adverb -prāvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria