Declension table of ?prāvayantī

Deva

FeminineSingularDualPlural
Nominativeprāvayantī prāvayantyau prāvayantyaḥ
Vocativeprāvayanti prāvayantyau prāvayantyaḥ
Accusativeprāvayantīm prāvayantyau prāvayantīḥ
Instrumentalprāvayantyā prāvayantībhyām prāvayantībhiḥ
Dativeprāvayantyai prāvayantībhyām prāvayantībhyaḥ
Ablativeprāvayantyāḥ prāvayantībhyām prāvayantībhyaḥ
Genitiveprāvayantyāḥ prāvayantyoḥ prāvayantīnām
Locativeprāvayantyām prāvayantyoḥ prāvayantīṣu

Compound prāvayanti - prāvayantī -

Adverb -prāvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria