Declension table of ?prāvayamāṇā

Deva

FeminineSingularDualPlural
Nominativeprāvayamāṇā prāvayamāṇe prāvayamāṇāḥ
Vocativeprāvayamāṇe prāvayamāṇe prāvayamāṇāḥ
Accusativeprāvayamāṇām prāvayamāṇe prāvayamāṇāḥ
Instrumentalprāvayamāṇayā prāvayamāṇābhyām prāvayamāṇābhiḥ
Dativeprāvayamāṇāyai prāvayamāṇābhyām prāvayamāṇābhyaḥ
Ablativeprāvayamāṇāyāḥ prāvayamāṇābhyām prāvayamāṇābhyaḥ
Genitiveprāvayamāṇāyāḥ prāvayamāṇayoḥ prāvayamāṇānām
Locativeprāvayamāṇāyām prāvayamāṇayoḥ prāvayamāṇāsu

Adverb -prāvayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria