Declension table of ?prāvayamāṇa

Deva

NeuterSingularDualPlural
Nominativeprāvayamāṇam prāvayamāṇe prāvayamāṇāni
Vocativeprāvayamāṇa prāvayamāṇe prāvayamāṇāni
Accusativeprāvayamāṇam prāvayamāṇe prāvayamāṇāni
Instrumentalprāvayamāṇena prāvayamāṇābhyām prāvayamāṇaiḥ
Dativeprāvayamāṇāya prāvayamāṇābhyām prāvayamāṇebhyaḥ
Ablativeprāvayamāṇāt prāvayamāṇābhyām prāvayamāṇebhyaḥ
Genitiveprāvayamāṇasya prāvayamāṇayoḥ prāvayamāṇānām
Locativeprāvayamāṇe prāvayamāṇayoḥ prāvayamāṇeṣu

Compound prāvayamāṇa -

Adverb -prāvayamāṇam -prāvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria