Declension table of ?prāvayamāṇa

Deva

MasculineSingularDualPlural
Nominativeprāvayamāṇaḥ prāvayamāṇau prāvayamāṇāḥ
Vocativeprāvayamāṇa prāvayamāṇau prāvayamāṇāḥ
Accusativeprāvayamāṇam prāvayamāṇau prāvayamāṇān
Instrumentalprāvayamāṇena prāvayamāṇābhyām prāvayamāṇaiḥ prāvayamāṇebhiḥ
Dativeprāvayamāṇāya prāvayamāṇābhyām prāvayamāṇebhyaḥ
Ablativeprāvayamāṇāt prāvayamāṇābhyām prāvayamāṇebhyaḥ
Genitiveprāvayamāṇasya prāvayamāṇayoḥ prāvayamāṇānām
Locativeprāvayamāṇe prāvayamāṇayoḥ prāvayamāṇeṣu

Compound prāvayamāṇa -

Adverb -prāvayamāṇam -prāvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria