Declension table of prāvaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāvaṇīyā | prāvaṇīye | prāvaṇīyāḥ |
Vocative | prāvaṇīye | prāvaṇīye | prāvaṇīyāḥ |
Accusative | prāvaṇīyām | prāvaṇīye | prāvaṇīyāḥ |
Instrumental | prāvaṇīyayā | prāvaṇīyābhyām | prāvaṇīyābhiḥ |
Dative | prāvaṇīyāyai | prāvaṇīyābhyām | prāvaṇīyābhyaḥ |
Ablative | prāvaṇīyāyāḥ | prāvaṇīyābhyām | prāvaṇīyābhyaḥ |
Genitive | prāvaṇīyāyāḥ | prāvaṇīyayoḥ | prāvaṇīyānām |
Locative | prāvaṇīyāyām | prāvaṇīyayoḥ | prāvaṇīyāsu |