Declension table of ?prāvaṇīyā

Deva

FeminineSingularDualPlural
Nominativeprāvaṇīyā prāvaṇīye prāvaṇīyāḥ
Vocativeprāvaṇīye prāvaṇīye prāvaṇīyāḥ
Accusativeprāvaṇīyām prāvaṇīye prāvaṇīyāḥ
Instrumentalprāvaṇīyayā prāvaṇīyābhyām prāvaṇīyābhiḥ
Dativeprāvaṇīyāyai prāvaṇīyābhyām prāvaṇīyābhyaḥ
Ablativeprāvaṇīyāyāḥ prāvaṇīyābhyām prāvaṇīyābhyaḥ
Genitiveprāvaṇīyāyāḥ prāvaṇīyayoḥ prāvaṇīyānām
Locativeprāvaṇīyāyām prāvaṇīyayoḥ prāvaṇīyāsu

Adverb -prāvaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria