सुबन्तावली ?प्रावृत्तिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रावृत्तिकः प्रावृत्तिकौ प्रावृत्तिकाः
सम्बोधनम्प्रावृत्तिक प्रावृत्तिकौ प्रावृत्तिकाः
द्वितीयाप्रावृत्तिकम् प्रावृत्तिकौ प्रावृत्तिकान्
तृतीयाप्रावृत्तिकेन प्रावृत्तिकाभ्याम् प्रावृत्तिकैः प्रावृत्तिकेभिः
चतुर्थीप्रावृत्तिकाय प्रावृत्तिकाभ्याम् प्रावृत्तिकेभ्यः
पञ्चमीप्रावृत्तिकात् प्रावृत्तिकाभ्याम् प्रावृत्तिकेभ्यः
षष्ठीप्रावृत्तिकस्य प्रावृत्तिकयोः प्रावृत्तिकानाम्
सप्तमीप्रावृत्तिके प्रावृत्तिकयोः प्रावृत्तिकेषु

समास प्रावृत्तिक

अव्यय ॰प्रावृत्तिकम् ॰प्रावृत्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria