सुबन्तावली ?प्रात्यन्तिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रात्यन्तिकः प्रात्यन्तिकौ प्रात्यन्तिकाः
सम्बोधनम्प्रात्यन्तिक प्रात्यन्तिकौ प्रात्यन्तिकाः
द्वितीयाप्रात्यन्तिकम् प्रात्यन्तिकौ प्रात्यन्तिकान्
तृतीयाप्रात्यन्तिकेन प्रात्यन्तिकाभ्याम् प्रात्यन्तिकैः प्रात्यन्तिकेभिः
चतुर्थीप्रात्यन्तिकाय प्रात्यन्तिकाभ्याम् प्रात्यन्तिकेभ्यः
पञ्चमीप्रात्यन्तिकात् प्रात्यन्तिकाभ्याम् प्रात्यन्तिकेभ्यः
षष्ठीप्रात्यन्तिकस्य प्रात्यन्तिकयोः प्रात्यन्तिकानाम्
सप्तमीप्रात्यन्तिके प्रात्यन्तिकयोः प्रात्यन्तिकेषु

समास प्रात्यन्तिक

अव्यय ॰प्रात्यन्तिकम् ॰प्रात्यन्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria