सुबन्तावली ?प्रातिश्रुत्की

Roma

स्त्रीएकद्विबहु
प्रथमाप्रातिश्रुत्की प्रातिश्रुत्क्यौ प्रातिश्रुत्क्यः
सम्बोधनम्प्रातिश्रुत्कि प्रातिश्रुत्क्यौ प्रातिश्रुत्क्यः
द्वितीयाप्रातिश्रुत्कीम् प्रातिश्रुत्क्यौ प्रातिश्रुत्कीः
तृतीयाप्रातिश्रुत्क्या प्रातिश्रुत्कीभ्याम् प्रातिश्रुत्कीभिः
चतुर्थीप्रातिश्रुत्क्यै प्रातिश्रुत्कीभ्याम् प्रातिश्रुत्कीभ्यः
पञ्चमीप्रातिश्रुत्क्याः प्रातिश्रुत्कीभ्याम् प्रातिश्रुत्कीभ्यः
षष्ठीप्रातिश्रुत्क्याः प्रातिश्रुत्क्योः प्रातिश्रुत्कीनाम्
सप्तमीप्रातिश्रुत्क्याम् प्रातिश्रुत्क्योः प्रातिश्रुत्कीषु

समास प्रातिश्रुत्कि प्रातिश्रुत्की

अव्यय ॰प्रातिश्रुत्कि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria