सुबन्तावली ?प्रातिश्रुत्का

Roma

स्त्रीएकद्विबहु
प्रथमाप्रातिश्रुत्का प्रातिश्रुत्के प्रातिश्रुत्काः
सम्बोधनम्प्रातिश्रुत्के प्रातिश्रुत्के प्रातिश्रुत्काः
द्वितीयाप्रातिश्रुत्काम् प्रातिश्रुत्के प्रातिश्रुत्काः
तृतीयाप्रातिश्रुत्कया प्रातिश्रुत्काभ्याम् प्रातिश्रुत्काभिः
चतुर्थीप्रातिश्रुत्कायै प्रातिश्रुत्काभ्याम् प्रातिश्रुत्काभ्यः
पञ्चमीप्रातिश्रुत्कायाः प्रातिश्रुत्काभ्याम् प्रातिश्रुत्काभ्यः
षष्ठीप्रातिश्रुत्कायाः प्रातिश्रुत्कयोः प्रातिश्रुत्कानाम्
सप्तमीप्रातिश्रुत्कायाम् प्रातिश्रुत्कयोः प्रातिश्रुत्कासु

अव्यय ॰प्रातिश्रुत्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria