सुबन्तावली ?प्रातिवेश्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रातिवेश्यः प्रातिवेश्यौ प्रातिवेश्याः
सम्बोधनम्प्रातिवेश्य प्रातिवेश्यौ प्रातिवेश्याः
द्वितीयाप्रातिवेश्यम् प्रातिवेश्यौ प्रातिवेश्यान्
तृतीयाप्रातिवेश्येन प्रातिवेश्याभ्याम् प्रातिवेश्यैः प्रातिवेश्येभिः
चतुर्थीप्रातिवेश्याय प्रातिवेश्याभ्याम् प्रातिवेश्येभ्यः
पञ्चमीप्रातिवेश्यात् प्रातिवेश्याभ्याम् प्रातिवेश्येभ्यः
षष्ठीप्रातिवेश्यस्य प्रातिवेश्ययोः प्रातिवेश्यानाम्
सप्तमीप्रातिवेश्ये प्रातिवेश्ययोः प्रातिवेश्येषु

समास प्रातिवेश्य

अव्यय ॰प्रातिवेश्यम् ॰प्रातिवेश्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria