सुबन्तावली ?प्रातिपौरुषिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रातिपौरुषिकः प्रातिपौरुषिकौ प्रातिपौरुषिकाः
सम्बोधनम्प्रातिपौरुषिक प्रातिपौरुषिकौ प्रातिपौरुषिकाः
द्वितीयाप्रातिपौरुषिकम् प्रातिपौरुषिकौ प्रातिपौरुषिकान्
तृतीयाप्रातिपौरुषिकेण प्रातिपौरुषिकाभ्याम् प्रातिपौरुषिकैः प्रातिपौरुषिकेभिः
चतुर्थीप्रातिपौरुषिकाय प्रातिपौरुषिकाभ्याम् प्रातिपौरुषिकेभ्यः
पञ्चमीप्रातिपौरुषिकात् प्रातिपौरुषिकाभ्याम् प्रातिपौरुषिकेभ्यः
षष्ठीप्रातिपौरुषिकस्य प्रातिपौरुषिकयोः प्रातिपौरुषिकाणाम्
सप्तमीप्रातिपौरुषिके प्रातिपौरुषिकयोः प्रातिपौरुषिकेषु

समास प्रातिपौरुषिक

अव्यय ॰प्रातिपौरुषिकम् ॰प्रातिपौरुषिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria