Declension table of ?prātipadikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prātipadikā | prātipadike | prātipadikāḥ |
Vocative | prātipadike | prātipadike | prātipadikāḥ |
Accusative | prātipadikām | prātipadike | prātipadikāḥ |
Instrumental | prātipadikayā | prātipadikābhyām | prātipadikābhiḥ |
Dative | prātipadikāyai | prātipadikābhyām | prātipadikābhyaḥ |
Ablative | prātipadikāyāḥ | prātipadikābhyām | prātipadikābhyaḥ |
Genitive | prātipadikāyāḥ | prātipadikayoḥ | prātipadikānām |
Locative | prātipadikāyām | prātipadikayoḥ | prātipadikāsu |