सुबन्तावली ?प्रातिलोमिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रातिलोमिकः प्रातिलोमिकौ प्रातिलोमिकाः
सम्बोधनम्प्रातिलोमिक प्रातिलोमिकौ प्रातिलोमिकाः
द्वितीयाप्रातिलोमिकम् प्रातिलोमिकौ प्रातिलोमिकान्
तृतीयाप्रातिलोमिकेन प्रातिलोमिकाभ्याम् प्रातिलोमिकैः प्रातिलोमिकेभिः
चतुर्थीप्रातिलोमिकाय प्रातिलोमिकाभ्याम् प्रातिलोमिकेभ्यः
पञ्चमीप्रातिलोमिकात् प्रातिलोमिकाभ्याम् प्रातिलोमिकेभ्यः
षष्ठीप्रातिलोमिकस्य प्रातिलोमिकयोः प्रातिलोमिकानाम्
सप्तमीप्रातिलोमिके प्रातिलोमिकयोः प्रातिलोमिकेषु

समास प्रातिलोमिक

अव्यय ॰प्रातिलोमिकम् ॰प्रातिलोमिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria