सुबन्तावली ?प्रातिकूलिकी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रातिकूलिकी प्रातिकूलिक्यौ प्रातिकूलिक्यः
सम्बोधनम्प्रातिकूलिकि प्रातिकूलिक्यौ प्रातिकूलिक्यः
द्वितीयाप्रातिकूलिकीम् प्रातिकूलिक्यौ प्रातिकूलिकीः
तृतीयाप्रातिकूलिक्या प्रातिकूलिकीभ्याम् प्रातिकूलिकीभिः
चतुर्थीप्रातिकूलिक्यै प्रातिकूलिकीभ्याम् प्रातिकूलिकीभ्यः
पञ्चमीप्रातिकूलिक्याः प्रातिकूलिकीभ्याम् प्रातिकूलिकीभ्यः
षष्ठीप्रातिकूलिक्याः प्रातिकूलिक्योः प्रातिकूलिकीनाम्
सप्तमीप्रातिकूलिक्याम् प्रातिकूलिक्योः प्रातिकूलिकीषु

समास प्रातिकूलिकि प्रातिकूलिकी

अव्यय ॰प्रातिकूलिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria