सुबन्तावली ?प्रातिकूलिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रातिकूलिकः प्रातिकूलिकौ प्रातिकूलिकाः
सम्बोधनम्प्रातिकूलिक प्रातिकूलिकौ प्रातिकूलिकाः
द्वितीयाप्रातिकूलिकम् प्रातिकूलिकौ प्रातिकूलिकान्
तृतीयाप्रातिकूलिकेन प्रातिकूलिकाभ्याम् प्रातिकूलिकैः प्रातिकूलिकेभिः
चतुर्थीप्रातिकूलिकाय प्रातिकूलिकाभ्याम् प्रातिकूलिकेभ्यः
पञ्चमीप्रातिकूलिकात् प्रातिकूलिकाभ्याम् प्रातिकूलिकेभ्यः
षष्ठीप्रातिकूलिकस्य प्रातिकूलिकयोः प्रातिकूलिकानाम्
सप्तमीप्रातिकूलिके प्रातिकूलिकयोः प्रातिकूलिकेषु

समास प्रातिकूलिक

अव्यय ॰प्रातिकूलिकम् ॰प्रातिकूलिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria