Declension table of ?prātikaṇṭhikīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prātikaṇṭhikī | prātikaṇṭhikyau | prātikaṇṭhikyaḥ |
Vocative | prātikaṇṭhiki | prātikaṇṭhikyau | prātikaṇṭhikyaḥ |
Accusative | prātikaṇṭhikīm | prātikaṇṭhikyau | prātikaṇṭhikīḥ |
Instrumental | prātikaṇṭhikyā | prātikaṇṭhikībhyām | prātikaṇṭhikībhiḥ |
Dative | prātikaṇṭhikyai | prātikaṇṭhikībhyām | prātikaṇṭhikībhyaḥ |
Ablative | prātikaṇṭhikyāḥ | prātikaṇṭhikībhyām | prātikaṇṭhikībhyaḥ |
Genitive | prātikaṇṭhikyāḥ | prātikaṇṭhikyoḥ | prātikaṇṭhikīnām |
Locative | prātikaṇṭhikyām | prātikaṇṭhikyoḥ | prātikaṇṭhikīṣu |