Declension table of ?prātikaṇṭhikī

Deva

FeminineSingularDualPlural
Nominativeprātikaṇṭhikī prātikaṇṭhikyau prātikaṇṭhikyaḥ
Vocativeprātikaṇṭhiki prātikaṇṭhikyau prātikaṇṭhikyaḥ
Accusativeprātikaṇṭhikīm prātikaṇṭhikyau prātikaṇṭhikīḥ
Instrumentalprātikaṇṭhikyā prātikaṇṭhikībhyām prātikaṇṭhikībhiḥ
Dativeprātikaṇṭhikyai prātikaṇṭhikībhyām prātikaṇṭhikībhyaḥ
Ablativeprātikaṇṭhikyāḥ prātikaṇṭhikībhyām prātikaṇṭhikībhyaḥ
Genitiveprātikaṇṭhikyāḥ prātikaṇṭhikyoḥ prātikaṇṭhikīnām
Locativeprātikaṇṭhikyām prātikaṇṭhikyoḥ prātikaṇṭhikīṣu

Compound prātikaṇṭhiki - prātikaṇṭhikī -

Adverb -prātikaṇṭhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria