सुबन्तावली ?प्रातिदैवसिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रातिदैवसिकः प्रातिदैवसिकौ प्रातिदैवसिकाः
सम्बोधनम्प्रातिदैवसिक प्रातिदैवसिकौ प्रातिदैवसिकाः
द्वितीयाप्रातिदैवसिकम् प्रातिदैवसिकौ प्रातिदैवसिकान्
तृतीयाप्रातिदैवसिकेन प्रातिदैवसिकाभ्याम् प्रातिदैवसिकैः प्रातिदैवसिकेभिः
चतुर्थीप्रातिदैवसिकाय प्रातिदैवसिकाभ्याम् प्रातिदैवसिकेभ्यः
पञ्चमीप्रातिदैवसिकात् प्रातिदैवसिकाभ्याम् प्रातिदैवसिकेभ्यः
षष्ठीप्रातिदैवसिकस्य प्रातिदैवसिकयोः प्रातिदैवसिकानाम्
सप्तमीप्रातिदैवसिके प्रातिदैवसिकयोः प्रातिदैवसिकेषु

समास प्रातिदैवसिक

अव्यय ॰प्रातिदैवसिकम् ॰प्रातिदैवसिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria