सुबन्तावली ?प्रातर्युक्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रातर्युक्तः प्रातर्युक्तौ प्रातर्युक्ताः
सम्बोधनम्प्रातर्युक्त प्रातर्युक्तौ प्रातर्युक्ताः
द्वितीयाप्रातर्युक्तम् प्रातर्युक्तौ प्रातर्युक्तान्
तृतीयाप्रातर्युक्तेन प्रातर्युक्ताभ्याम् प्रातर्युक्तैः प्रातर्युक्तेभिः
चतुर्थीप्रातर्युक्ताय प्रातर्युक्ताभ्याम् प्रातर्युक्तेभ्यः
पञ्चमीप्रातर्युक्तात् प्रातर्युक्ताभ्याम् प्रातर्युक्तेभ्यः
षष्ठीप्रातर्युक्तस्य प्रातर्युक्तयोः प्रातर्युक्तानाम्
सप्तमीप्रातर्युक्ते प्रातर्युक्तयोः प्रातर्युक्तेषु

समास प्रातर्युक्त

अव्यय ॰प्रातर्युक्तम् ॰प्रातर्युक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria