सुबन्तावली ?प्रातर्यज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाप्रातर्यज्ञः प्रातर्यज्ञौ प्रातर्यज्ञाः
सम्बोधनम्प्रातर्यज्ञ प्रातर्यज्ञौ प्रातर्यज्ञाः
द्वितीयाप्रातर्यज्ञम् प्रातर्यज्ञौ प्रातर्यज्ञान्
तृतीयाप्रातर्यज्ञेन प्रातर्यज्ञाभ्याम् प्रातर्यज्ञैः प्रातर्यज्ञेभिः
चतुर्थीप्रातर्यज्ञाय प्रातर्यज्ञाभ्याम् प्रातर्यज्ञेभ्यः
पञ्चमीप्रातर्यज्ञात् प्रातर्यज्ञाभ्याम् प्रातर्यज्ञेभ्यः
षष्ठीप्रातर्यज्ञस्य प्रातर्यज्ञयोः प्रातर्यज्ञानाम्
सप्तमीप्रातर्यज्ञे प्रातर्यज्ञयोः प्रातर्यज्ञेषु

समास प्रातर्यज्ञ

अव्यय ॰प्रातर्यज्ञम् ॰प्रातर्यज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria