सुबन्तावली ?प्रातर्माध्यन्दिनसवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रातर्माध्यन्दिनसवनम् प्रातर्माध्यन्दिनसवने प्रातर्माध्यन्दिनसवनानि
सम्बोधनम्प्रातर्माध्यन्दिनसवन प्रातर्माध्यन्दिनसवने प्रातर्माध्यन्दिनसवनानि
द्वितीयाप्रातर्माध्यन्दिनसवनम् प्रातर्माध्यन्दिनसवने प्रातर्माध्यन्दिनसवनानि
तृतीयाप्रातर्माध्यन्दिनसवनेन प्रातर्माध्यन्दिनसवनाभ्याम् प्रातर्माध्यन्दिनसवनैः
चतुर्थीप्रातर्माध्यन्दिनसवनाय प्रातर्माध्यन्दिनसवनाभ्याम् प्रातर्माध्यन्दिनसवनेभ्यः
पञ्चमीप्रातर्माध्यन्दिनसवनात् प्रातर्माध्यन्दिनसवनाभ्याम् प्रातर्माध्यन्दिनसवनेभ्यः
षष्ठीप्रातर्माध्यन्दिनसवनस्य प्रातर्माध्यन्दिनसवनयोः प्रातर्माध्यन्दिनसवनानाम्
सप्तमीप्रातर्माध्यन्दिनसवने प्रातर्माध्यन्दिनसवनयोः प्रातर्माध्यन्दिनसवनेषु

समास प्रातर्माध्यन्दिनसवन

अव्यय ॰प्रातर्माध्यन्दिनसवनम् ॰प्रातर्माध्यन्दिनसवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria