सुबन्तावली ?प्रातर्भोक्तृ

Roma

पुमान्एकद्विबहु
प्रथमाप्रातर्भोक्ता प्रातर्भोक्तारौ प्रातर्भोक्तारः
सम्बोधनम्प्रातर्भोक्तः प्रातर्भोक्तारौ प्रातर्भोक्तारः
द्वितीयाप्रातर्भोक्तारम् प्रातर्भोक्तारौ प्रातर्भोक्तॄन्
तृतीयाप्रातर्भोक्त्रा प्रातर्भोक्तृभ्याम् प्रातर्भोक्तृभिः
चतुर्थीप्रातर्भोक्त्रे प्रातर्भोक्तृभ्याम् प्रातर्भोक्तृभ्यः
पञ्चमीप्रातर्भोक्तुः प्रातर्भोक्तृभ्याम् प्रातर्भोक्तृभ्यः
षष्ठीप्रातर्भोक्तुः प्रातर्भोक्त्रोः प्रातर्भोक्तॄणाम्
सप्तमीप्रातर्भोक्तरि प्रातर्भोक्त्रोः प्रातर्भोक्तृषु

समास प्रातर्भोक्तृ

अव्यय ॰प्रातर्भोक्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria