सुबन्तावली ?प्रातरन्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रातरन्तम् प्रातरन्ते प्रातरन्तानि
सम्बोधनम्प्रातरन्त प्रातरन्ते प्रातरन्तानि
द्वितीयाप्रातरन्तम् प्रातरन्ते प्रातरन्तानि
तृतीयाप्रातरन्तेन प्रातरन्ताभ्याम् प्रातरन्तैः
चतुर्थीप्रातरन्ताय प्रातरन्ताभ्याम् प्रातरन्तेभ्यः
पञ्चमीप्रातरन्तात् प्रातरन्ताभ्याम् प्रातरन्तेभ्यः
षष्ठीप्रातरन्तस्य प्रातरन्तयोः प्रातरन्तानाम्
सप्तमीप्रातरन्ते प्रातरन्तयोः प्रातरन्तेषु

समास प्रातरन्त

अव्यय ॰प्रातरन्तम् ॰प्रातरन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria