सुबन्तावली ?प्रातःस्नायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रातःस्नायिनी प्रातःस्नायिन्यौ प्रातःस्नायिन्यः
सम्बोधनम्प्रातःस्नायिनि प्रातःस्नायिन्यौ प्रातःस्नायिन्यः
द्वितीयाप्रातःस्नायिनीम् प्रातःस्नायिन्यौ प्रातःस्नायिनीः
तृतीयाप्रातःस्नायिन्या प्रातःस्नायिनीभ्याम् प्रातःस्नायिनीभिः
चतुर्थीप्रातःस्नायिन्यै प्रातःस्नायिनीभ्याम् प्रातःस्नायिनीभ्यः
पञ्चमीप्रातःस्नायिन्याः प्रातःस्नायिनीभ्याम् प्रातःस्नायिनीभ्यः
षष्ठीप्रातःस्नायिन्याः प्रातःस्नायिन्योः प्रातःस्नायिनीनाम्
सप्तमीप्रातःस्नायिन्याम् प्रातःस्नायिन्योः प्रातःस्नायिनीषु

समास प्रातःस्नायिनि प्रातःस्नायिनी

अव्यय ॰प्रातःस्नायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria