सुबन्तावली ?प्रातःस्नायिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रातःस्नायी प्रातःस्नायिनौ प्रातःस्नायिनः
सम्बोधनम्प्रातःस्नायिन् प्रातःस्नायिनौ प्रातःस्नायिनः
द्वितीयाप्रातःस्नायिनम् प्रातःस्नायिनौ प्रातःस्नायिनः
तृतीयाप्रातःस्नायिना प्रातःस्नायिभ्याम् प्रातःस्नायिभिः
चतुर्थीप्रातःस्नायिने प्रातःस्नायिभ्याम् प्रातःस्नायिभ्यः
पञ्चमीप्रातःस्नायिनः प्रातःस्नायिभ्याम् प्रातःस्नायिभ्यः
षष्ठीप्रातःस्नायिनः प्रातःस्नायिनोः प्रातःस्नायिनाम्
सप्तमीप्रातःस्नायिनि प्रातःस्नायिनोः प्रातःस्नायिषु

समास प्रातःस्नायि

अव्यय ॰प्रातःस्नायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria