सुबन्तावली ?प्रातःसवनिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रातःसवनिकम् प्रातःसवनिके प्रातःसवनिकानि
सम्बोधनम्प्रातःसवनिक प्रातःसवनिके प्रातःसवनिकानि
द्वितीयाप्रातःसवनिकम् प्रातःसवनिके प्रातःसवनिकानि
तृतीयाप्रातःसवनिकेन प्रातःसवनिकाभ्याम् प्रातःसवनिकैः
चतुर्थीप्रातःसवनिकाय प्रातःसवनिकाभ्याम् प्रातःसवनिकेभ्यः
पञ्चमीप्रातःसवनिकात् प्रातःसवनिकाभ्याम् प्रातःसवनिकेभ्यः
षष्ठीप्रातःसवनिकस्य प्रातःसवनिकयोः प्रातःसवनिकानाम्
सप्तमीप्रातःसवनिके प्रातःसवनिकयोः प्रातःसवनिकेषु

समास प्रातःसवनिक

अव्यय ॰प्रातःसवनिकम् ॰प्रातःसवनिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria