सुबन्तावली ?प्रातःसन्ध्याप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाप्रातःसन्ध्याप्रयोगः प्रातःसन्ध्याप्रयोगौ प्रातःसन्ध्याप्रयोगाः
सम्बोधनम्प्रातःसन्ध्याप्रयोग प्रातःसन्ध्याप्रयोगौ प्रातःसन्ध्याप्रयोगाः
द्वितीयाप्रातःसन्ध्याप्रयोगम् प्रातःसन्ध्याप्रयोगौ प्रातःसन्ध्याप्रयोगान्
तृतीयाप्रातःसन्ध्याप्रयोगेण प्रातःसन्ध्याप्रयोगाभ्याम् प्रातःसन्ध्याप्रयोगैः प्रातःसन्ध्याप्रयोगेभिः
चतुर्थीप्रातःसन्ध्याप्रयोगाय प्रातःसन्ध्याप्रयोगाभ्याम् प्रातःसन्ध्याप्रयोगेभ्यः
पञ्चमीप्रातःसन्ध्याप्रयोगात् प्रातःसन्ध्याप्रयोगाभ्याम् प्रातःसन्ध्याप्रयोगेभ्यः
षष्ठीप्रातःसन्ध्याप्रयोगस्य प्रातःसन्ध्याप्रयोगयोः प्रातःसन्ध्याप्रयोगाणाम्
सप्तमीप्रातःसन्ध्याप्रयोगे प्रातःसन्ध्याप्रयोगयोः प्रातःसन्ध्याप्रयोगेषु

समास प्रातःसन्ध्याप्रयोग

अव्यय ॰प्रातःसन्ध्याप्रयोगम् ॰प्रातःसन्ध्याप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria