Declension table of prāsta

Deva

MasculineSingularDualPlural
Nominativeprāstaḥ prāstau prāstāḥ
Vocativeprāsta prāstau prāstāḥ
Accusativeprāstam prāstau prāstān
Instrumentalprāstena prāstābhyām prāstaiḥ prāstebhiḥ
Dativeprāstāya prāstābhyām prāstebhyaḥ
Ablativeprāstāt prāstābhyām prāstebhyaḥ
Genitiveprāstasya prāstayoḥ prāstānām
Locativeprāste prāstayoḥ prāsteṣu

Compound prāsta -

Adverb -prāstam -prāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria