Declension table of prāsravaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāsravaṇī | prāsravaṇyau | prāsravaṇyaḥ |
Vocative | prāsravaṇi | prāsravaṇyau | prāsravaṇyaḥ |
Accusative | prāsravaṇīm | prāsravaṇyau | prāsravaṇīḥ |
Instrumental | prāsravaṇyā | prāsravaṇībhyām | prāsravaṇībhiḥ |
Dative | prāsravaṇyai | prāsravaṇībhyām | prāsravaṇībhyaḥ |
Ablative | prāsravaṇyāḥ | prāsravaṇībhyām | prāsravaṇībhyaḥ |
Genitive | prāsravaṇyāḥ | prāsravaṇyoḥ | prāsravaṇīnām |
Locative | prāsravaṇyām | prāsravaṇyoḥ | prāsravaṇīṣu |