Declension table of ?prāsaṅgikā

Deva

FeminineSingularDualPlural
Nominativeprāsaṅgikā prāsaṅgike prāsaṅgikāḥ
Vocativeprāsaṅgike prāsaṅgike prāsaṅgikāḥ
Accusativeprāsaṅgikām prāsaṅgike prāsaṅgikāḥ
Instrumentalprāsaṅgikayā prāsaṅgikābhyām prāsaṅgikābhiḥ
Dativeprāsaṅgikāyai prāsaṅgikābhyām prāsaṅgikābhyaḥ
Ablativeprāsaṅgikāyāḥ prāsaṅgikābhyām prāsaṅgikābhyaḥ
Genitiveprāsaṅgikāyāḥ prāsaṅgikayoḥ prāsaṅgikānām
Locativeprāsaṅgikāyām prāsaṅgikayoḥ prāsaṅgikāsu

Adverb -prāsaṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria