Declension table of ?prāsāditavat

Deva

MasculineSingularDualPlural
Nominativeprāsāditavān prāsāditavantau prāsāditavantaḥ
Vocativeprāsāditavan prāsāditavantau prāsāditavantaḥ
Accusativeprāsāditavantam prāsāditavantau prāsāditavataḥ
Instrumentalprāsāditavatā prāsāditavadbhyām prāsāditavadbhiḥ
Dativeprāsāditavate prāsāditavadbhyām prāsāditavadbhyaḥ
Ablativeprāsāditavataḥ prāsāditavadbhyām prāsāditavadbhyaḥ
Genitiveprāsāditavataḥ prāsāditavatoḥ prāsāditavatām
Locativeprāsāditavati prāsāditavatoḥ prāsāditavatsu

Compound prāsāditavat -

Adverb -prāsāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria