Declension table of ?prāsādita

Deva

NeuterSingularDualPlural
Nominativeprāsāditam prāsādite prāsāditāni
Vocativeprāsādita prāsādite prāsāditāni
Accusativeprāsāditam prāsādite prāsāditāni
Instrumentalprāsāditena prāsāditābhyām prāsāditaiḥ
Dativeprāsāditāya prāsāditābhyām prāsāditebhyaḥ
Ablativeprāsāditāt prāsāditābhyām prāsāditebhyaḥ
Genitiveprāsāditasya prāsāditayoḥ prāsāditānām
Locativeprāsādite prāsāditayoḥ prāsāditeṣu

Compound prāsādita -

Adverb -prāsāditam -prāsāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria