Declension table of ?prāsādita

Deva

MasculineSingularDualPlural
Nominativeprāsāditaḥ prāsāditau prāsāditāḥ
Vocativeprāsādita prāsāditau prāsāditāḥ
Accusativeprāsāditam prāsāditau prāsāditān
Instrumentalprāsāditena prāsāditābhyām prāsāditaiḥ prāsāditebhiḥ
Dativeprāsāditāya prāsāditābhyām prāsāditebhyaḥ
Ablativeprāsāditāt prāsāditābhyām prāsāditebhyaḥ
Genitiveprāsāditasya prāsāditayoḥ prāsāditānām
Locativeprāsādite prāsāditayoḥ prāsāditeṣu

Compound prāsādita -

Adverb -prāsāditam -prāsāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria