सुबन्तावली ?प्रासादीयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रासादीयितव्यः प्रासादीयितव्यौ प्रासादीयितव्याः
सम्बोधनम्प्रासादीयितव्य प्रासादीयितव्यौ प्रासादीयितव्याः
द्वितीयाप्रासादीयितव्यम् प्रासादीयितव्यौ प्रासादीयितव्यान्
तृतीयाप्रासादीयितव्येन प्रासादीयितव्याभ्याम् प्रासादीयितव्यैः प्रासादीयितव्येभिः
चतुर्थीप्रासादीयितव्याय प्रासादीयितव्याभ्याम् प्रासादीयितव्येभ्यः
पञ्चमीप्रासादीयितव्यात् प्रासादीयितव्याभ्याम् प्रासादीयितव्येभ्यः
षष्ठीप्रासादीयितव्यस्य प्रासादीयितव्ययोः प्रासादीयितव्यानाम्
सप्तमीप्रासादीयितव्ये प्रासादीयितव्ययोः प्रासादीयितव्येषु

समास प्रासादीयितव्य

अव्यय ॰प्रासादीयितव्यम् ॰प्रासादीयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria