Declension table of ?prāsādīyiṣyat

Deva

NeuterSingularDualPlural
Nominativeprāsādīyiṣyat prāsādīyiṣyantī prāsādīyiṣyatī prāsādīyiṣyanti
Vocativeprāsādīyiṣyat prāsādīyiṣyantī prāsādīyiṣyatī prāsādīyiṣyanti
Accusativeprāsādīyiṣyat prāsādīyiṣyantī prāsādīyiṣyatī prāsādīyiṣyanti
Instrumentalprāsādīyiṣyatā prāsādīyiṣyadbhyām prāsādīyiṣyadbhiḥ
Dativeprāsādīyiṣyate prāsādīyiṣyadbhyām prāsādīyiṣyadbhyaḥ
Ablativeprāsādīyiṣyataḥ prāsādīyiṣyadbhyām prāsādīyiṣyadbhyaḥ
Genitiveprāsādīyiṣyataḥ prāsādīyiṣyatoḥ prāsādīyiṣyatām
Locativeprāsādīyiṣyati prāsādīyiṣyatoḥ prāsādīyiṣyatsu

Adverb -prāsādīyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria