Declension table of ?prāsādīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeprāsādīyiṣyantī prāsādīyiṣyantyau prāsādīyiṣyantyaḥ
Vocativeprāsādīyiṣyanti prāsādīyiṣyantyau prāsādīyiṣyantyaḥ
Accusativeprāsādīyiṣyantīm prāsādīyiṣyantyau prāsādīyiṣyantīḥ
Instrumentalprāsādīyiṣyantyā prāsādīyiṣyantībhyām prāsādīyiṣyantībhiḥ
Dativeprāsādīyiṣyantyai prāsādīyiṣyantībhyām prāsādīyiṣyantībhyaḥ
Ablativeprāsādīyiṣyantyāḥ prāsādīyiṣyantībhyām prāsādīyiṣyantībhyaḥ
Genitiveprāsādīyiṣyantyāḥ prāsādīyiṣyantyoḥ prāsādīyiṣyantīnām
Locativeprāsādīyiṣyantyām prāsādīyiṣyantyoḥ prāsādīyiṣyantīṣu

Compound prāsādīyiṣyanti - prāsādīyiṣyantī -

Adverb -prāsādīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria