Declension table of ?prāsādīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprāsādīyiṣyamāṇā prāsādīyiṣyamāṇe prāsādīyiṣyamāṇāḥ
Vocativeprāsādīyiṣyamāṇe prāsādīyiṣyamāṇe prāsādīyiṣyamāṇāḥ
Accusativeprāsādīyiṣyamāṇām prāsādīyiṣyamāṇe prāsādīyiṣyamāṇāḥ
Instrumentalprāsādīyiṣyamāṇayā prāsādīyiṣyamāṇābhyām prāsādīyiṣyamāṇābhiḥ
Dativeprāsādīyiṣyamāṇāyai prāsādīyiṣyamāṇābhyām prāsādīyiṣyamāṇābhyaḥ
Ablativeprāsādīyiṣyamāṇāyāḥ prāsādīyiṣyamāṇābhyām prāsādīyiṣyamāṇābhyaḥ
Genitiveprāsādīyiṣyamāṇāyāḥ prāsādīyiṣyamāṇayoḥ prāsādīyiṣyamāṇānām
Locativeprāsādīyiṣyamāṇāyām prāsādīyiṣyamāṇayoḥ prāsādīyiṣyamāṇāsu

Adverb -prāsādīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria