Declension table of ?prāsādīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprāsādīyiṣyamāṇam prāsādīyiṣyamāṇe prāsādīyiṣyamāṇāni
Vocativeprāsādīyiṣyamāṇa prāsādīyiṣyamāṇe prāsādīyiṣyamāṇāni
Accusativeprāsādīyiṣyamāṇam prāsādīyiṣyamāṇe prāsādīyiṣyamāṇāni
Instrumentalprāsādīyiṣyamāṇena prāsādīyiṣyamāṇābhyām prāsādīyiṣyamāṇaiḥ
Dativeprāsādīyiṣyamāṇāya prāsādīyiṣyamāṇābhyām prāsādīyiṣyamāṇebhyaḥ
Ablativeprāsādīyiṣyamāṇāt prāsādīyiṣyamāṇābhyām prāsādīyiṣyamāṇebhyaḥ
Genitiveprāsādīyiṣyamāṇasya prāsādīyiṣyamāṇayoḥ prāsādīyiṣyamāṇānām
Locativeprāsādīyiṣyamāṇe prāsādīyiṣyamāṇayoḥ prāsādīyiṣyamāṇeṣu

Compound prāsādīyiṣyamāṇa -

Adverb -prāsādīyiṣyamāṇam -prāsādīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria