Declension table of ?prāsādīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprāsādīyiṣyamāṇaḥ prāsādīyiṣyamāṇau prāsādīyiṣyamāṇāḥ
Vocativeprāsādīyiṣyamāṇa prāsādīyiṣyamāṇau prāsādīyiṣyamāṇāḥ
Accusativeprāsādīyiṣyamāṇam prāsādīyiṣyamāṇau prāsādīyiṣyamāṇān
Instrumentalprāsādīyiṣyamāṇena prāsādīyiṣyamāṇābhyām prāsādīyiṣyamāṇaiḥ prāsādīyiṣyamāṇebhiḥ
Dativeprāsādīyiṣyamāṇāya prāsādīyiṣyamāṇābhyām prāsādīyiṣyamāṇebhyaḥ
Ablativeprāsādīyiṣyamāṇāt prāsādīyiṣyamāṇābhyām prāsādīyiṣyamāṇebhyaḥ
Genitiveprāsādīyiṣyamāṇasya prāsādīyiṣyamāṇayoḥ prāsādīyiṣyamāṇānām
Locativeprāsādīyiṣyamāṇe prāsādīyiṣyamāṇayoḥ prāsādīyiṣyamāṇeṣu

Compound prāsādīyiṣyamāṇa -

Adverb -prāsādīyiṣyamāṇam -prāsādīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria