Declension table of ?prārthitā

Deva

FeminineSingularDualPlural
Nominativeprārthitā prārthite prārthitāḥ
Vocativeprārthite prārthite prārthitāḥ
Accusativeprārthitām prārthite prārthitāḥ
Instrumentalprārthitayā prārthitābhyām prārthitābhiḥ
Dativeprārthitāyai prārthitābhyām prārthitābhyaḥ
Ablativeprārthitāyāḥ prārthitābhyām prārthitābhyaḥ
Genitiveprārthitāyāḥ prārthitayoḥ prārthitānām
Locativeprārthitāyām prārthitayoḥ prārthitāsu

Adverb -prārthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria