Declension table of ?prārthanāśatakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prārthanāśatakam | prārthanāśatake | prārthanāśatakāni |
Vocative | prārthanāśataka | prārthanāśatake | prārthanāśatakāni |
Accusative | prārthanāśatakam | prārthanāśatake | prārthanāśatakāni |
Instrumental | prārthanāśatakena | prārthanāśatakābhyām | prārthanāśatakaiḥ |
Dative | prārthanāśatakāya | prārthanāśatakābhyām | prārthanāśatakebhyaḥ |
Ablative | prārthanāśatakāt | prārthanāśatakābhyām | prārthanāśatakebhyaḥ |
Genitive | prārthanāśatakasya | prārthanāśatakayoḥ | prārthanāśatakānām |
Locative | prārthanāśatake | prārthanāśatakayoḥ | prārthanāśatakeṣu |