सुबन्तावली ?प्रार्जयित्री

Roma

स्त्रीएकद्विबहु
प्रथमाप्रार्जयित्री प्रार्जयित्र्यौ प्रार्जयित्र्यः
सम्बोधनम्प्रार्जयित्रि प्रार्जयित्र्यौ प्रार्जयित्र्यः
द्वितीयाप्रार्जयित्रीम् प्रार्जयित्र्यौ प्रार्जयित्रीः
तृतीयाप्रार्जयित्र्या प्रार्जयित्रीभ्याम् प्रार्जयित्रीभिः
चतुर्थीप्रार्जयित्र्यै प्रार्जयित्रीभ्याम् प्रार्जयित्रीभ्यः
पञ्चमीप्रार्जयित्र्याः प्रार्जयित्रीभ्याम् प्रार्जयित्रीभ्यः
षष्ठीप्रार्जयित्र्याः प्रार्जयित्र्योः प्रार्जयित्रीणाम्
सप्तमीप्रार्जयित्र्याम् प्रार्जयित्र्योः प्रार्जयित्रीषु

समास प्रार्जयित्रि प्रार्जयित्री

अव्यय ॰प्रार्जयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria