Declension table of ?prāptodakā

Deva

FeminineSingularDualPlural
Nominativeprāptodakā prāptodake prāptodakāḥ
Vocativeprāptodake prāptodake prāptodakāḥ
Accusativeprāptodakām prāptodake prāptodakāḥ
Instrumentalprāptodakayā prāptodakābhyām prāptodakābhiḥ
Dativeprāptodakāyai prāptodakābhyām prāptodakābhyaḥ
Ablativeprāptodakāyāḥ prāptodakābhyām prāptodakābhyaḥ
Genitiveprāptodakāyāḥ prāptodakayoḥ prāptodakānām
Locativeprāptodakāyām prāptodakayoḥ prāptodakāsu

Adverb -prāptodakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria