Declension table of ?prāptodakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptodakā | prāptodake | prāptodakāḥ |
Vocative | prāptodake | prāptodake | prāptodakāḥ |
Accusative | prāptodakām | prāptodake | prāptodakāḥ |
Instrumental | prāptodakayā | prāptodakābhyām | prāptodakābhiḥ |
Dative | prāptodakāyai | prāptodakābhyām | prāptodakābhyaḥ |
Ablative | prāptodakāyāḥ | prāptodakābhyām | prāptodakābhyaḥ |
Genitive | prāptodakāyāḥ | prāptodakayoḥ | prāptodakānām |
Locative | prāptodakāyām | prāptodakayoḥ | prāptodakāsu |