Declension table of ?prāptavatī

Deva

FeminineSingularDualPlural
Nominativeprāptavatī prāptavatyau prāptavatyaḥ
Vocativeprāptavati prāptavatyau prāptavatyaḥ
Accusativeprāptavatīm prāptavatyau prāptavatīḥ
Instrumentalprāptavatyā prāptavatībhyām prāptavatībhiḥ
Dativeprāptavatyai prāptavatībhyām prāptavatībhyaḥ
Ablativeprāptavatyāḥ prāptavatībhyām prāptavatībhyaḥ
Genitiveprāptavatyāḥ prāptavatyoḥ prāptavatīnām
Locativeprāptavatyām prāptavatyoḥ prāptavatīṣu

Compound prāptavati - prāptavatī -

Adverb -prāptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria